B 340-26 Bhāsvatīkaraṇa

Template:NR

Manuscript culture infobox

Filmed in: B 340/26
Title: Bhāsvatīkaraṇa
Dimensions: 25 x 9.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7064
Remarks:

Reel No. B 340/26

Inventory No. 10651

Title Bhāsvatī

Remarks

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 9.9 cm

Binding Hole

Folios 10

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation bhā. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/7064

Manuscript Features

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ || ❁ ||

natvā murāreś caraṇāravindaṃ
śrīmān śatānaṃda iti prasiddhaḥ ||
tāṃ bhāsvatīṃ śiṣyahitārtham āha
śāke vihīne śaśipakṣakhaikaiḥ 1021 || 1 ||

atha pravakṣye mihiropadeśāt
tatsūryyasiddhāṃtasamaṃ samāsāt ||
śāstrābdapiṇḍaḥ svaraśūnyadighna1007s
tān āghniyukto [ʼ]ṣṭaśatai800r vibhaktaḥ || 2 ||

labdhaṃ nagaiḥ 7 śeṣitam aṃga6yuktaṃ
sūryyādisamvatsarapālakaḥ syāt ||
śeṣaṃ hare projhya (!) 800 pṛthag gajāsā (!) 108
labdhaṃ raver audayiko dhruvaḥ syāt || 3 || (fol. 1v1–4)

End

sthityarddhanighnai rasavedabhaktair
mānāṃgulaiḥ prākparayos tadagrāt ||
sparśo [ʼ]tha mokṣe svam ṛṇaṃ yathāvan
nimīlanonmīlanake bhavaṃti ||

grāśāṃgulaṃ (praśna)hataṃ sthityarddhena vibhājitaṃ ||
labdhaṃ channāṃgulaṃ grāhe mokṣagrāsāṃtaraṃ tataḥ ||

khakhāśvivedābdagate yugābder (!)
divyoktitaḥ śrīpuruṣottamasya ||
śrīmān satānanda itīdam āha
sarasvatīśaṃkarayos tanūjaḥ ||    || (fol. 10r6–8)

Colophon

itiºº parilekhādhikāro [ʼ]ṣṭamaḥ samāpto [ʼ]yaṃ graṃthaḥ ||    || śubham (fol. 10r8)

Microfilm Details

Reel No. B 340/26

Date of Filming 06-08-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 20-07-2007